Ramraksha Stotra lyrics in Hindi, English, Sanskrit, Marathi


 

राम रक्षा स्तोत्र lyrics in Hindi, Sanskrit, Marathi

श्रीगणेशाय नमः । अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य ।

बुधकौशिकऋषिः । श्रीसीतारामचन्द्रो देवता ।

अनुष्टुप् छन्दः । सीता शक्‍तिः ।

श्रीमत् हनुमान् कीलकम् । श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ।।

।। अथ ध्यानम् ।।

ध्यायेदाजानुबाहुन्, धृतशरधनुषम्, बद्धपद्मासनस्थम् पीतं वासो वसानन्, 

नवकमलदलस्पर्धिनेत्रम् प्रसन्नम् ।

वामाङ्कारूढसीता, मुखकमलमिलल्, लोचनन् नीरदाभम् नानाऽलङ्कारदीप्तन्, दधतमुरुजटा, मण्डलम् रामचन्द्रम् ।।

।। इति ध्यानम् ।।

चरितम् रघुनाथस्य, शतकोटिप्रविस्तरम् ।

एकैकमक्षरम् पुंसाम्, महापातकनाशनम् ।।१।।

ध्यात्वा नीलोत्पलश्यामम्, रामम् राजीवलोचनम् ।

जानकीलक्ष्मणोपेतञ्, जटामुकुटमण्डितम् ।।२।।

सासितूणधनुर्बाण, पाणिन् नक्‍तञ्चरान्तकम् ।

स्वलीलया जगत्त्रातुम्, आविर्भूतमजं विभुम् ।।३।।

रामरक्षाम् पठेत्प्राज्ञः, पापघ्नीं सर्वकामदाम् ।

शिरो मे राघवः पातु, भालन् दशरथात्मजः ।।४।।

कौसल्येयो दृशौ पातु, विश्वामित्रप्रियः श्रुती ।

घ्राणम् पातु मखत्राता, मुखं सौमित्रिवत्सलः ।।५।।

जिह्वां विद्यानिधिः पातु, कण्ठम् भरतवन्दितः ।

स्कन्धौ दिव्यायुध पातु, भुजौ भग्नेशकार्मुकः ।।६।।

करौ सीतापतिः पातु, हृदयञ् जामदग्न्यजित् ।

मध्यम् पातु खरध्वंसी, नाभिञ् जाम्बवदाश्रयः ।।७।।

सुग्रीवेशः कटी पातु, सक्थिनी हनुमत्प्रभुः ।

ऊरू रघूत्तमः पातु, रक्षःकुलविनाशकृत् ।।८।।

जानुनी सेतुकृत् पातु, जङ्घे दशमुखान्तकः ।

पादौ बिभीषणश्रीदः, पातु रामोऽखिलं वपुः ।।९।।

एताम् रामबलोपेताम्, रक्षां यः सुकृती पठेत् ।

स चिरायुः सुखी पुत्री, विजयी विनयी भवेत् ।।१०।।

पातालभूतलव्योम, चारिणश्छद्मचारिणः ।

न द्रष्टुमपि शक्‍तास्ते, रक्षितम् रामनामभिः ।।११।।

रामेति रामभद्रेति, रामचन्द्रेति वा स्मरन् ।

नरो न लिप्यते पापैर्, भुक्तिम् मुक्तिञ् च विन्दति ।।१२।।

जगज्जैत्रेकमन्त्रेण, रामनाम्नाऽभिरक्षितम् ।

यः कण्ठे धारयेत्तस्य, करस्थाः सर्वसिद्धयः ।।१३।।

वज्रपञ्जरनामेदं, यो रामकवचं स्मरेत् ।

अव्याहताज्ञः सर्वत्र, लभते जयमङ्गलम् ।।१४।।

आदिष्टवान् यथा स्वप्ने, रामरक्षामिमां हरः ।

तथा लिखितवान् प्रातः, प्रबुद्धो बुधकौशिकः ।।१५।।

आरामः कल्पवृक्षाणां, विरामः सकलापदाम् ।

अभिरामस्त्रिलोकानाम्, रामः श्रीमान् स नः प्रभुः ।।१६।।

तरुणौ रूपसम्पन्नौ, सुकुमारौ महाबलौ ।

पुण्डरीकविशालाक्षौ, चीरकृष्णाजिनाम्बरौ ।।१७।।

फलमूलाशिनौ दान्तौ, तापसौ ब्रह्मचारिणौ ।

पुत्रौ दशरथस्यैतौ, भ्रातरौ रामलक्ष्मणौ ।।१८।।

शरण्यौ सर्वसत्त्वानां, श्रेष्ठौ सर्वधनुष्मताम् ।

रक्षःकुलनिहन्तारौ, त्रायेतान् नौ रघूत्तमौ ।।१९।।

आत्तसज्जधनुषा, विषुस्पृशा-वक्षयाशुगनिषङ्गसङ्गिनौ ।

रक्षणाय मम रामलक्ष्मणावग्रतः, पथि सदैव गच्छताम् ।।२०।।

सन्नद्धः कवची खड्गी, चापबाणधरो युवा ।

गच्छन्मनोरथोऽस्माकम्, रामः पातु सलक्ष्मणः ।।२१।।

रामो दाशरथिः शूरो, लक्ष्मणानुचरो बली ।

काकुत्स्थः पुरुषः पूर्णः, कौसल्येयो रघूत्तमः ।।२२।।

वेदान्तवेद्यो यज्ञेशः, पुराणपुरुषोत्तमः ।

जानकीवल्लभः श्रीमान्, अप्रमेयपराक्रमः ।।२३।।

इत्येतानि जपन्नित्यम्, मद्भक्तः श्रद्धयाऽन्वितः ।

अश्वमेधाधिकम् पुण्यं, सम्प्राप्नोति न संशयः ।।२४।।

रामन् दूर्वादलश्यामम्, पद्माक्षम् पीतवाससम् ।

स्तुवन्ति नामभिर्दिव्यैर्, न ते संसारिणो नरः ।।२५।।

रामं लक्ष्मणपूर्वजम् रघुवरम्, सीतापतिं सुन्दरम् काकुत्स्थङ् करुणार्णवङ् गुणनिधिं, विप्रप्रियन् धार्मिकम् ।

राजेन्द्रं सत्यसन्धन्, दशरथतनयं, श्यामलं शान्तमूर्तिम् वन्दे लोकाभिरामम्, रघुकुलतिलकम्, राघवम् रावणारिम् ।।२६।।

रामाय रामभद्राय, रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय, सीतायाः पतये नमः ।।२७।।

श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम ।

श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणम् भव राम राम ।।२८।।

श्रीरामचन्द्रचरणौ मनसा स्मरामि श्रीरामचन्द्रचरणौ वचसा गृणामि ।

श्रीरामचन्द्रचरणौ शिरसा नमामि श्रीरामचन्द्रचरणौ शरणम् प्रपद्ये ।।२९।।

माता रामो, मत्पिता रामचन्द्रः स्वामी रामो, मत्सखा रामचन्द्रः ।

सर्वस्वम् मे, रामचन्द्रो दयालुर्, नान्यञ् जाने, नैव जाने न जाने ।।३०।।

दक्षिणे लक्ष्मणो यस्य, वामे तु जनकात्मजा ।

पुरतो मारुतिर्यस्य, तं वन्दे रघुनन्दनम् ।।३१।।

लोकाभिरामम् रणरङ्गधीरम्, राजीवनेत्रम् रघुवंशनाथम् ।

कारुण्यरूपङ् करुणाकरन् तम्, श्रीरामचन्द्रं शरणम् प्रपद्ये ।।३२।।

मनोजवम् मारुततुल्यवेगञ्, जितेन्द्रियम् बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं, श्रीरामदूतं शरणम् प्रपद्ये ।।३३।।

कूजन्तम् रामरामेति, मधुरम् मधुराक्षरम् ।

आरुह्य कविताशाखां, वन्दे वाल्मीकिकोकिलम् ।।३४।।

आपदामपहर्तारन्, दातारं सर्वसम्पदाम् ।

लोकाभिरामं श्रीरामम्, भूयो भूयो नमाम्यहम् ।।३५।।

भर्जनम् भवबीजानाम्, अर्जनं सुखसम्पदाम् ।

तर्जनं यमदूतानाम्, रामरामेति गर्जनम् ।।३६।।

रामो राजमणिः सदा विजयते, रामम् रमेशम् भजे रामेणाभिहता निशाचरचमू, रामाय तस्मै नमः ।

रामान्नास्ति परायणम् परतरम्, रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे, भो राम मामुद्धर ।।३७।।

राम रामेति रामेति, रमे रामे मनोरमे ।

सहस्रनाम तत्तुल्यम्, रामनाम वरानने ।।३८।।

।। इति श्रीबुधकौशिकविरचितं, श्रीरामरक्षास्तोत्रं सम्पूर्णम् ।।


---------------------- ----------------------


राम रक्षा स्तोत्र lyrics in English


Asya śrīrāmarakāstōtramantrasya budhakauśika r̥ṣi

śrīsītārāmacandrō dēvatā anuṣṭup chanda sītā śakti śrīmad hanumāna kīlakam śrīrāmacandraprītyarthē rāmarakāstōtrajapē viniyōga ||

 

dhyānam

 

dhyāyēdājānubāhu dhr̥taśaradhanua baddhapadmāsanastha
pīta vāsō vasāna navakamaladalaspardhinētra prasannam |
vāmākārūhasītāmukhakamalamilallōcana nīradābha
nānālakāradīpta dadhatamurujaāmaṇḍala rāmacandram ||

 

stōtram

 

carita raghunāthasya śatakōi pravistaram |
ēkaikamakara pu mahāpātakanāśanam || 1 ||

 

dhyātvā nīlōtpalaśyāma rāma rājīvalōcanam |
jānakīlakmaōpēta jaāmakuamaṇḍitam || 2 ||

 

sāsitūadhanurbāapāi naktañcarāntakam |
svalīlayā jagatrātu āvirbhūta aja vibhum || 3 ||

 

rāmarakā pahētprājña pāpaghnī sarvakāmadām |
śirō mē rāghava pātu phāla daśarathātmaja || 4 ||

 

kausalyēyō dr̥śau pātu viśvāmitrapriya śrutī |
ghrāa pātu makhatrātā mukha saumitrivatsala || 5 ||

 

jihvā vidyānidhi pātu kaṇṭha bharatavandita |
skandhau divyāyudha pātu bhujau bhagnēśakārmuka || 6 ||

  

karau sītāpati pātu hr̥daya jāmadagnyajit |
madhya pātu kharadhvasī nābhi jāmbavadāśraya || 7 ||

 

sugrīvēśa kai pātu sakthinī hanumatprabhu |
ūrū raghūttama pātu rakakulavināśakr̥t || 8 ||

 

jānunī sētukr̥tpātu jaghē daśamukhāntaka |
pādau vibhīaaśrīda pātu rāmō:’khila vapu || 9 ||

 

ētā rāmabalōpētā rakā ya sukr̥tī pahēt |
sa cirāyu sukhī putrī vijayī vinayī bhavēt || 10 ||

 

pātālabhūtalavyōmacāriaśchadmacāria |
na draṣṭumapi śaktāstē rakita rāmanāmabhi || 11 ||

 

rāmēti rāmabhadrēti rāmacandrēti vā smaran |
narō na lipyatē pāpai bhukti mukti ca vindati || 12 ||

 

jagajjaitraikamantrēa rāmanāmnābhirakitam |
ya kaṇṭhē dhārayēttasya karasthā sarvasiddhaya || 13 ||

 

vajrapañjaranāmēda yō rāmakavaca smarēt |
avyāhatājña sarvatra labhatē jayamagalam || 14 ||

 

ādiṣṭavānyathā svapnē rāmarakāmimā hara |
tathā likhitavānprāta prabuddhō budhakauśika || 15 ||

 

ārāma kalpavr̥kāā virāma sakalāpadām |
abhirāmastrilōkānā rāma śrīmān sa na prabhu || 16 ||

 

taruau rūpasampannau sukumārau mahābalau |
puṇḍarīka viśālākau cīrakr̥ṣṇājināmbarau || 17 ||

 

phalamūlāśinau dāntau tāpasau brahmacāriau |
putrau daśarathasyaitau bhrātarau rāmalakmaau || 18 ||

 

śarayau sarvasattvānā śrēṣṭhau sarvadhanumatām |
raka kulanihantārau trāyētā nō raghūttamau || 19 ||

 

āttasajyadhanuāviuspr̥śāvakayāśuganiagasaginau |
rakaāya mama rāmalakmaāvagrata pathi sadaiva gacchatām || 20 ||

 

sannaddha kavacī khagī cāpabāadharō yuvā |
naśchanmanōrathō:’smāka rāma pātu salakmaa || 21 ||

 

rāmō dāśarathi śūrō lakmaānucarō balī |
kākutthsa purua pūra kausalyēyō raghūttama || 22 ||

 

vēdāntavēdyō yajñēśa purāapuruōttama |
jānakīvallabha śrīmān apramēya parākrama || 23 ||

 

ityētāni japannitya madbhakta śraddhayānvita |
aśvamēdhādhika puya samprāpnōti na saśaya || 24 ||

 

rāma durvādalaśyāma padmāka pītavāsasam |
stuvanti nāmabhirdivyai na tē sasāriō nara || 25 ||

 

rāma lakmaapūrvaja raghuvara sītāpati sundaram
kākutstha karuārava guanidhi viprapriya dhārmikam |
rājēndra satyasandha daśarathatanaya śyāmala śāntamūrtim
vandē lōkābhirāma raghukulatilaka rāghava rāvaārim || 26 ||

 

rāmāya rāmabhadrāya rāmacandrāya vēdhasē |
raghunāthāya nāthāya sītāyā patayē nama || 27 ||

 

śrīrāma rāma raghunandana rāma rāma
śrīrāma rāma bharatāgraja rāma rāma |
śrīrāma rāma raakarkaśa rāma rāma
śrīrāma rāma śaraa bhava rāma rāma || 28 ||

 

śrīrāmacandracaraau manasā smarāmi
śrīrāmacandracaraau vacasā gr̥ṇāmi |
śrīrāmacandracaraau śirasā namāmi
śrīrāmacandracaraau śaraa prapadyē || 29 ||

 

mātā rāmō matpitā rāmacandra
svāmī rāmō matsakhā rāmacandra |
sarvasva mē rāmacandrō dayālu
nānya jānē daivam jānē na jānē || 30 ||

 

dakiē lakmaō yasya vāmē tu janakātmajā |
puratō mārutiryasya ta vandē raghunandanam || 31 ||

 

lōkābhirāma raaragadhīra
rājīvanētra raghuvaśanātham |
kāruyarūpa karuākara ta
śrīrāmacandra śaraa prapadyē || 32 ||

 

manōjava mārutatulyavēga
jitēndriya buddhimatā variṣṭham |
vātātmaja vānarayūthamukhya
śrīrāmadūta śaraa prapadyē || 33 ||

 

kūjanta rāma rāmēti madhura madhurākaram |
āruhya kavitāśākhā vandē vālmīkikōkilam || 34 ||

 

āpadāmapahartāra dātāra sarvasampadām |
lōkābhirāma śrīrāma bhūyō bhūyō namāmyaham || 35 ||

 

bharjana bhavabījānāmārjana sukhasampadām |
tarjana yamadūtānā rāma rāmēti garjanam || 36 ||

 

rāmō rājamai sadā vijayatē rāma ramēśa bhajē
rāmēābhihatā niśācaracamū rāmāya tasmai nama |
rāmānnāsti parāyaa paratara rāmasya dāsōsmyaha
rāmē cittalaya sadā bhavatu mē bhō rāma māmuddhara || 37 ||

 

śrī rāma rāma rāmēti ramē rāmē manōramē |
sahasranāma tattulya rāmanāma varānanē || 38 ||

 

iti śrī rāma rakā stōtram sampoornam|

 


Comments