Is your house in this inauspicious place? Do this to remove Vastu Dosh | Corner House Vastu remedies



 Important : Watch the Video on YouTube for detail information.

If you’re curious whether your house’s location could be affecting your peace, finances, or overall energy, you should definitely watch the above video on YouTube. It explains everything simply and with examples. And in this article, we’ll dive a little deeper into the topic of corner houses and how Vastu Shastra sees them. Many people ignore the energy flow of a house, but the truth is—your home can silently shape your life’s journey. So let’s understand how.


Why Vastu Matters in Corner Houses?

In Vastu Shastra, the location and direction of a house play a powerful role in determining the flow of cosmic energy. Corner houses are often considered inauspicious, especially if they face certain directions or fall at a T-junction. These houses tend to receive irregular energy currents, which can disturb peace, stability, and even family relationships.

Now, this doesn’t mean corner houses are always bad. But Vastu says when a house is on a sharp turn, or directly in line with incoming traffic (like a T-junction), it can create what’s called “Vastu Dosh”—imbalances that block positivity. These doshas can affect your sleep, cause unnecessary fights, and even slow down your financial growth. It’s like your home is slightly out of sync with nature’s rhythm.


 Simple Remedies for Corner House Vastu Dosh 

The good news? Vastu Dosh can be fixed without major demolition or expensive renovations. If your home is at a problematic corner, placing vastu pyramids or mirrors at strategic points helps redirect the harsh energy flow. Using plants like tulsi or bamboo near the entry also softens the incoming vibrations.

Another important point is the main entrance. If your home faces a heavy traffic road or falls on a T-point, Vastu experts recommend installing a metallic strip or threshold under the door. This acts like a boundary that stops negative energy from rushing in. Wind chimes, salt cleansing, and lighting a diya in the northeast corner daily can also help neutralize the bad vibes and bring harmony.

On a spiritual level, you can recite mantras or light incense in the evening. Even playing calming music or keeping your house well-lit can change the feel of the place. Energy isn’t just about bricks and walls—it’s also about intention, emotions, and vibrations. A peaceful house invites peaceful situations.


What to Keep in Mind When Buying or Renting a Corner House

If you’re planning to move into a corner house or are already living in one, try to assess which corner it is—northeast, southeast, southwest, or northwest. Each has a different impact according to Vastu. For example, a northeast corner house is usually good, while a southeast or southwest one may need more balancing. Always consult a Vastu expert if possible, especially before major decisions.

But remember, Vastu is not just about fear—it’s about alignment. A small corner may bring imbalance, but the right remedies can restore peace and prosperity. At the end of the day, your intentions, cleanliness, daily prayers, and love among family members are what truly turn a house into a happy home.


Ramraksha Stotra lyrics in Hindi, English, Sanskrit, Marathi


 

राम रक्षा स्तोत्र lyrics in Hindi, Sanskrit, Marathi

श्रीगणेशाय नमः । अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य ।

बुधकौशिकऋषिः । श्रीसीतारामचन्द्रो देवता ।

अनुष्टुप् छन्दः । सीता शक्‍तिः ।

श्रीमत् हनुमान् कीलकम् । श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ।।

।। अथ ध्यानम् ।।

ध्यायेदाजानुबाहुन्, धृतशरधनुषम्, बद्धपद्मासनस्थम् पीतं वासो वसानन्, 

नवकमलदलस्पर्धिनेत्रम् प्रसन्नम् ।

वामाङ्कारूढसीता, मुखकमलमिलल्, लोचनन् नीरदाभम् नानाऽलङ्कारदीप्तन्, दधतमुरुजटा, मण्डलम् रामचन्द्रम् ।।

।। इति ध्यानम् ।।

चरितम् रघुनाथस्य, शतकोटिप्रविस्तरम् ।

एकैकमक्षरम् पुंसाम्, महापातकनाशनम् ।।१।।

ध्यात्वा नीलोत्पलश्यामम्, रामम् राजीवलोचनम् ।

जानकीलक्ष्मणोपेतञ्, जटामुकुटमण्डितम् ।।२।।

सासितूणधनुर्बाण, पाणिन् नक्‍तञ्चरान्तकम् ।

स्वलीलया जगत्त्रातुम्, आविर्भूतमजं विभुम् ।।३।।

रामरक्षाम् पठेत्प्राज्ञः, पापघ्नीं सर्वकामदाम् ।

शिरो मे राघवः पातु, भालन् दशरथात्मजः ।।४।।

कौसल्येयो दृशौ पातु, विश्वामित्रप्रियः श्रुती ।

घ्राणम् पातु मखत्राता, मुखं सौमित्रिवत्सलः ।।५।।

जिह्वां विद्यानिधिः पातु, कण्ठम् भरतवन्दितः ।

स्कन्धौ दिव्यायुध पातु, भुजौ भग्नेशकार्मुकः ।।६।।

करौ सीतापतिः पातु, हृदयञ् जामदग्न्यजित् ।

मध्यम् पातु खरध्वंसी, नाभिञ् जाम्बवदाश्रयः ।।७।।

सुग्रीवेशः कटी पातु, सक्थिनी हनुमत्प्रभुः ।

ऊरू रघूत्तमः पातु, रक्षःकुलविनाशकृत् ।।८।।

जानुनी सेतुकृत् पातु, जङ्घे दशमुखान्तकः ।

पादौ बिभीषणश्रीदः, पातु रामोऽखिलं वपुः ।।९।।

एताम् रामबलोपेताम्, रक्षां यः सुकृती पठेत् ।

स चिरायुः सुखी पुत्री, विजयी विनयी भवेत् ।।१०।।

पातालभूतलव्योम, चारिणश्छद्मचारिणः ।

न द्रष्टुमपि शक्‍तास्ते, रक्षितम् रामनामभिः ।।११।।

रामेति रामभद्रेति, रामचन्द्रेति वा स्मरन् ।

नरो न लिप्यते पापैर्, भुक्तिम् मुक्तिञ् च विन्दति ।।१२।।

जगज्जैत्रेकमन्त्रेण, रामनाम्नाऽभिरक्षितम् ।

यः कण्ठे धारयेत्तस्य, करस्थाः सर्वसिद्धयः ।।१३।।

वज्रपञ्जरनामेदं, यो रामकवचं स्मरेत् ।

अव्याहताज्ञः सर्वत्र, लभते जयमङ्गलम् ।।१४।।

आदिष्टवान् यथा स्वप्ने, रामरक्षामिमां हरः ।

तथा लिखितवान् प्रातः, प्रबुद्धो बुधकौशिकः ।।१५।।

आरामः कल्पवृक्षाणां, विरामः सकलापदाम् ।

अभिरामस्त्रिलोकानाम्, रामः श्रीमान् स नः प्रभुः ।।१६।।

तरुणौ रूपसम्पन्नौ, सुकुमारौ महाबलौ ।

पुण्डरीकविशालाक्षौ, चीरकृष्णाजिनाम्बरौ ।।१७।।

फलमूलाशिनौ दान्तौ, तापसौ ब्रह्मचारिणौ ।

पुत्रौ दशरथस्यैतौ, भ्रातरौ रामलक्ष्मणौ ।।१८।।

शरण्यौ सर्वसत्त्वानां, श्रेष्ठौ सर्वधनुष्मताम् ।

रक्षःकुलनिहन्तारौ, त्रायेतान् नौ रघूत्तमौ ।।१९।।

आत्तसज्जधनुषा, विषुस्पृशा-वक्षयाशुगनिषङ्गसङ्गिनौ ।

रक्षणाय मम रामलक्ष्मणावग्रतः, पथि सदैव गच्छताम् ।।२०।।

सन्नद्धः कवची खड्गी, चापबाणधरो युवा ।

गच्छन्मनोरथोऽस्माकम्, रामः पातु सलक्ष्मणः ।।२१।।

रामो दाशरथिः शूरो, लक्ष्मणानुचरो बली ।

काकुत्स्थः पुरुषः पूर्णः, कौसल्येयो रघूत्तमः ।।२२।।

वेदान्तवेद्यो यज्ञेशः, पुराणपुरुषोत्तमः ।

जानकीवल्लभः श्रीमान्, अप्रमेयपराक्रमः ।।२३।।

इत्येतानि जपन्नित्यम्, मद्भक्तः श्रद्धयाऽन्वितः ।

अश्वमेधाधिकम् पुण्यं, सम्प्राप्नोति न संशयः ।।२४।।

रामन् दूर्वादलश्यामम्, पद्माक्षम् पीतवाससम् ।

स्तुवन्ति नामभिर्दिव्यैर्, न ते संसारिणो नरः ।।२५।।

रामं लक्ष्मणपूर्वजम् रघुवरम्, सीतापतिं सुन्दरम् काकुत्स्थङ् करुणार्णवङ् गुणनिधिं, विप्रप्रियन् धार्मिकम् ।

राजेन्द्रं सत्यसन्धन्, दशरथतनयं, श्यामलं शान्तमूर्तिम् वन्दे लोकाभिरामम्, रघुकुलतिलकम्, राघवम् रावणारिम् ।।२६।।

रामाय रामभद्राय, रामचन्द्राय वेधसे ।

रघुनाथाय नाथाय, सीतायाः पतये नमः ।।२७।।

श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम ।

श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणम् भव राम राम ।।२८।।

श्रीरामचन्द्रचरणौ मनसा स्मरामि श्रीरामचन्द्रचरणौ वचसा गृणामि ।

श्रीरामचन्द्रचरणौ शिरसा नमामि श्रीरामचन्द्रचरणौ शरणम् प्रपद्ये ।।२९।।

माता रामो, मत्पिता रामचन्द्रः स्वामी रामो, मत्सखा रामचन्द्रः ।

सर्वस्वम् मे, रामचन्द्रो दयालुर्, नान्यञ् जाने, नैव जाने न जाने ।।३०।।

दक्षिणे लक्ष्मणो यस्य, वामे तु जनकात्मजा ।

पुरतो मारुतिर्यस्य, तं वन्दे रघुनन्दनम् ।।३१।।

लोकाभिरामम् रणरङ्गधीरम्, राजीवनेत्रम् रघुवंशनाथम् ।

कारुण्यरूपङ् करुणाकरन् तम्, श्रीरामचन्द्रं शरणम् प्रपद्ये ।।३२।।

मनोजवम् मारुततुल्यवेगञ्, जितेन्द्रियम् बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं, श्रीरामदूतं शरणम् प्रपद्ये ।।३३।।

कूजन्तम् रामरामेति, मधुरम् मधुराक्षरम् ।

आरुह्य कविताशाखां, वन्दे वाल्मीकिकोकिलम् ।।३४।।

आपदामपहर्तारन्, दातारं सर्वसम्पदाम् ।

लोकाभिरामं श्रीरामम्, भूयो भूयो नमाम्यहम् ।।३५।।

भर्जनम् भवबीजानाम्, अर्जनं सुखसम्पदाम् ।

तर्जनं यमदूतानाम्, रामरामेति गर्जनम् ।।३६।।

रामो राजमणिः सदा विजयते, रामम् रमेशम् भजे रामेणाभिहता निशाचरचमू, रामाय तस्मै नमः ।

रामान्नास्ति परायणम् परतरम्, रामस्य दासोऽस्म्यहम् रामे चित्तलयः सदा भवतु मे, भो राम मामुद्धर ।।३७।।

राम रामेति रामेति, रमे रामे मनोरमे ।

सहस्रनाम तत्तुल्यम्, रामनाम वरानने ।।३८।।

।। इति श्रीबुधकौशिकविरचितं, श्रीरामरक्षास्तोत्रं सम्पूर्णम् ।।


---------------------- ----------------------


राम रक्षा स्तोत्र lyrics in English


Asya śrīrāmarakāstōtramantrasya budhakauśika r̥ṣi

śrīsītārāmacandrō dēvatā anuṣṭup chanda sītā śakti śrīmad hanumāna kīlakam śrīrāmacandraprītyarthē rāmarakāstōtrajapē viniyōga ||

 

dhyānam

 

dhyāyēdājānubāhu dhr̥taśaradhanua baddhapadmāsanastha
pīta vāsō vasāna navakamaladalaspardhinētra prasannam |
vāmākārūhasītāmukhakamalamilallōcana nīradābha
nānālakāradīpta dadhatamurujaāmaṇḍala rāmacandram ||

 

stōtram

 

carita raghunāthasya śatakōi pravistaram |
ēkaikamakara pu mahāpātakanāśanam || 1 ||

 

dhyātvā nīlōtpalaśyāma rāma rājīvalōcanam |
jānakīlakmaōpēta jaāmakuamaṇḍitam || 2 ||

 

sāsitūadhanurbāapāi naktañcarāntakam |
svalīlayā jagatrātu āvirbhūta aja vibhum || 3 ||

 

rāmarakā pahētprājña pāpaghnī sarvakāmadām |
śirō mē rāghava pātu phāla daśarathātmaja || 4 ||

 

kausalyēyō dr̥śau pātu viśvāmitrapriya śrutī |
ghrāa pātu makhatrātā mukha saumitrivatsala || 5 ||

 

jihvā vidyānidhi pātu kaṇṭha bharatavandita |
skandhau divyāyudha pātu bhujau bhagnēśakārmuka || 6 ||

  

karau sītāpati pātu hr̥daya jāmadagnyajit |
madhya pātu kharadhvasī nābhi jāmbavadāśraya || 7 ||

 

sugrīvēśa kai pātu sakthinī hanumatprabhu |
ūrū raghūttama pātu rakakulavināśakr̥t || 8 ||

 

jānunī sētukr̥tpātu jaghē daśamukhāntaka |
pādau vibhīaaśrīda pātu rāmō:’khila vapu || 9 ||

 

ētā rāmabalōpētā rakā ya sukr̥tī pahēt |
sa cirāyu sukhī putrī vijayī vinayī bhavēt || 10 ||

 

pātālabhūtalavyōmacāriaśchadmacāria |
na draṣṭumapi śaktāstē rakita rāmanāmabhi || 11 ||

 

rāmēti rāmabhadrēti rāmacandrēti vā smaran |
narō na lipyatē pāpai bhukti mukti ca vindati || 12 ||

 

jagajjaitraikamantrēa rāmanāmnābhirakitam |
ya kaṇṭhē dhārayēttasya karasthā sarvasiddhaya || 13 ||

 

vajrapañjaranāmēda yō rāmakavaca smarēt |
avyāhatājña sarvatra labhatē jayamagalam || 14 ||

 

ādiṣṭavānyathā svapnē rāmarakāmimā hara |
tathā likhitavānprāta prabuddhō budhakauśika || 15 ||

 

ārāma kalpavr̥kāā virāma sakalāpadām |
abhirāmastrilōkānā rāma śrīmān sa na prabhu || 16 ||

 

taruau rūpasampannau sukumārau mahābalau |
puṇḍarīka viśālākau cīrakr̥ṣṇājināmbarau || 17 ||

 

phalamūlāśinau dāntau tāpasau brahmacāriau |
putrau daśarathasyaitau bhrātarau rāmalakmaau || 18 ||

 

śarayau sarvasattvānā śrēṣṭhau sarvadhanumatām |
raka kulanihantārau trāyētā nō raghūttamau || 19 ||

 

āttasajyadhanuāviuspr̥śāvakayāśuganiagasaginau |
rakaāya mama rāmalakmaāvagrata pathi sadaiva gacchatām || 20 ||

 

sannaddha kavacī khagī cāpabāadharō yuvā |
naśchanmanōrathō:’smāka rāma pātu salakmaa || 21 ||

 

rāmō dāśarathi śūrō lakmaānucarō balī |
kākutthsa purua pūra kausalyēyō raghūttama || 22 ||

 

vēdāntavēdyō yajñēśa purāapuruōttama |
jānakīvallabha śrīmān apramēya parākrama || 23 ||

 

ityētāni japannitya madbhakta śraddhayānvita |
aśvamēdhādhika puya samprāpnōti na saśaya || 24 ||

 

rāma durvādalaśyāma padmāka pītavāsasam |
stuvanti nāmabhirdivyai na tē sasāriō nara || 25 ||

 

rāma lakmaapūrvaja raghuvara sītāpati sundaram
kākutstha karuārava guanidhi viprapriya dhārmikam |
rājēndra satyasandha daśarathatanaya śyāmala śāntamūrtim
vandē lōkābhirāma raghukulatilaka rāghava rāvaārim || 26 ||

 

rāmāya rāmabhadrāya rāmacandrāya vēdhasē |
raghunāthāya nāthāya sītāyā patayē nama || 27 ||

 

śrīrāma rāma raghunandana rāma rāma
śrīrāma rāma bharatāgraja rāma rāma |
śrīrāma rāma raakarkaśa rāma rāma
śrīrāma rāma śaraa bhava rāma rāma || 28 ||

 

śrīrāmacandracaraau manasā smarāmi
śrīrāmacandracaraau vacasā gr̥ṇāmi |
śrīrāmacandracaraau śirasā namāmi
śrīrāmacandracaraau śaraa prapadyē || 29 ||

 

mātā rāmō matpitā rāmacandra
svāmī rāmō matsakhā rāmacandra |
sarvasva mē rāmacandrō dayālu
nānya jānē daivam jānē na jānē || 30 ||

 

dakiē lakmaō yasya vāmē tu janakātmajā |
puratō mārutiryasya ta vandē raghunandanam || 31 ||

 

lōkābhirāma raaragadhīra
rājīvanētra raghuvaśanātham |
kāruyarūpa karuākara ta
śrīrāmacandra śaraa prapadyē || 32 ||

 

manōjava mārutatulyavēga
jitēndriya buddhimatā variṣṭham |
vātātmaja vānarayūthamukhya
śrīrāmadūta śaraa prapadyē || 33 ||

 

kūjanta rāma rāmēti madhura madhurākaram |
āruhya kavitāśākhā vandē vālmīkikōkilam || 34 ||

 

āpadāmapahartāra dātāra sarvasampadām |
lōkābhirāma śrīrāma bhūyō bhūyō namāmyaham || 35 ||

 

bharjana bhavabījānāmārjana sukhasampadām |
tarjana yamadūtānā rāma rāmēti garjanam || 36 ||

 

rāmō rājamai sadā vijayatē rāma ramēśa bhajē
rāmēābhihatā niśācaracamū rāmāya tasmai nama |
rāmānnāsti parāyaa paratara rāmasya dāsōsmyaha
rāmē cittalaya sadā bhavatu mē bhō rāma māmuddhara || 37 ||

 

śrī rāma rāma rāmēti ramē rāmē manōramē |
sahasranāma tattulya rāmanāma varānanē || 38 ||

 

iti śrī rāma rakā stōtram sampoornam|